Declension table of ?vādadā

Deva

FeminineSingularDualPlural
Nominativevādadā vādade vādadāḥ
Vocativevādade vādade vādadāḥ
Accusativevādadām vādade vādadāḥ
Instrumentalvādadayā vādadābhyām vādadābhiḥ
Dativevādadāyai vādadābhyām vādadābhyaḥ
Ablativevādadāyāḥ vādadābhyām vādadābhyaḥ
Genitivevādadāyāḥ vādadayoḥ vādadānām
Locativevādadāyām vādadayoḥ vādadāsu

Adverb -vādadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria