Declension table of ?vādada

Deva

NeuterSingularDualPlural
Nominativevādadam vādade vādadāni
Vocativevādada vādade vādadāni
Accusativevādadam vādade vādadāni
Instrumentalvādadena vādadābhyām vādadaiḥ
Dativevādadāya vādadābhyām vādadebhyaḥ
Ablativevādadāt vādadābhyām vādadebhyaḥ
Genitivevādadasya vādadayoḥ vādadānām
Locativevādade vādadayoḥ vādadeṣu

Compound vādada -

Adverb -vādadam -vādadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria