सुबन्तावली ?वादचञ्चु

Roma

नपुंसकम्एकद्विबहु
प्रथमावादचञ्चु वादचञ्चुनी वादचञ्चूनि
सम्बोधनम्वादचञ्चु वादचञ्चुनी वादचञ्चूनि
द्वितीयावादचञ्चु वादचञ्चुनी वादचञ्चूनि
तृतीयावादचञ्चुना वादचञ्चुभ्याम् वादचञ्चुभिः
चतुर्थीवादचञ्चुने वादचञ्चुभ्याम् वादचञ्चुभ्यः
पञ्चमीवादचञ्चुनः वादचञ्चुभ्याम् वादचञ्चुभ्यः
षष्ठीवादचञ्चुनः वादचञ्चुनोः वादचञ्चूनाम्
सप्तमीवादचञ्चुनि वादचञ्चुनोः वादचञ्चुषु

समास वादचञ्चु

अव्यय ॰वादचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria