Declension table of ?vādārthadīpikā

Deva

FeminineSingularDualPlural
Nominativevādārthadīpikā vādārthadīpike vādārthadīpikāḥ
Vocativevādārthadīpike vādārthadīpike vādārthadīpikāḥ
Accusativevādārthadīpikām vādārthadīpike vādārthadīpikāḥ
Instrumentalvādārthadīpikayā vādārthadīpikābhyām vādārthadīpikābhiḥ
Dativevādārthadīpikāyai vādārthadīpikābhyām vādārthadīpikābhyaḥ
Ablativevādārthadīpikāyāḥ vādārthadīpikābhyām vādārthadīpikābhyaḥ
Genitivevādārthadīpikāyāḥ vādārthadīpikayoḥ vādārthadīpikānām
Locativevādārthadīpikāyām vādārthadīpikayoḥ vādārthadīpikāsu

Adverb -vādārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria