Declension table of vāda

Deva

NeuterSingularDualPlural
Nominativevādam vāde vādāni
Vocativevāda vāde vādāni
Accusativevādam vāde vādāni
Instrumentalvādena vādābhyām vādaiḥ
Dativevādāya vādābhyām vādebhyaḥ
Ablativevādāt vādābhyām vādebhyaḥ
Genitivevādasya vādayoḥ vādānām
Locativevāde vādayoḥ vādeṣu

Compound vāda -

Adverb -vādam -vādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria