Declension table of vāda

Deva

MasculineSingularDualPlural
Nominativevādaḥ vādau vādāḥ
Vocativevāda vādau vādāḥ
Accusativevādam vādau vādān
Instrumentalvādena vādābhyām vādaiḥ vādebhiḥ
Dativevādāya vādābhyām vādebhyaḥ
Ablativevādāt vādābhyām vādebhyaḥ
Genitivevādasya vādayoḥ vādānām
Locativevāde vādayoḥ vādeṣu

Compound vāda -

Adverb -vādam -vādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria