सुबन्तावली वाच्यवचकभाव

Roma

पुमान्एकद्विबहु
प्रथमावाच्यवचकभावः वाच्यवचकभावौ वाच्यवचकभावाः
सम्बोधनम्वाच्यवचकभाव वाच्यवचकभावौ वाच्यवचकभावाः
द्वितीयावाच्यवचकभावम् वाच्यवचकभावौ वाच्यवचकभावान्
तृतीयावाच्यवचकभावेन वाच्यवचकभावाभ्याम् वाच्यवचकभावैः वाच्यवचकभावेभिः
चतुर्थीवाच्यवचकभावाय वाच्यवचकभावाभ्याम् वाच्यवचकभावेभ्यः
पञ्चमीवाच्यवचकभावात् वाच्यवचकभावाभ्याम् वाच्यवचकभावेभ्यः
षष्ठीवाच्यवचकभावस्य वाच्यवचकभावयोः वाच्यवचकभावानाम्
सप्तमीवाच्यवचकभावे वाच्यवचकभावयोः वाच्यवचकभावेषु

समास वाच्यवचकभाव

अव्यय ॰वाच्यवचकभावम् ॰वाच्यवचकभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria