सुबन्तावली ?वाच्यवाचकता

Roma

स्त्रीएकद्विबहु
प्रथमावाच्यवाचकता वाच्यवाचकते वाच्यवाचकताः
सम्बोधनम्वाच्यवाचकते वाच्यवाचकते वाच्यवाचकताः
द्वितीयावाच्यवाचकताम् वाच्यवाचकते वाच्यवाचकताः
तृतीयावाच्यवाचकतया वाच्यवाचकताभ्याम् वाच्यवाचकताभिः
चतुर्थीवाच्यवाचकतायै वाच्यवाचकताभ्याम् वाच्यवाचकताभ्यः
पञ्चमीवाच्यवाचकतायाः वाच्यवाचकताभ्याम् वाच्यवाचकताभ्यः
षष्ठीवाच्यवाचकतायाः वाच्यवाचकतयोः वाच्यवाचकतानाम्
सप्तमीवाच्यवाचकतायाम् वाच्यवाचकतयोः वाच्यवाचकतासु

अव्यय ॰वाच्यवाचकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria