Declension table of vācyavācaka

Deva

NeuterSingularDualPlural
Nominativevācyavācakam vācyavācake vācyavācakāni
Vocativevācyavācaka vācyavācake vācyavācakāni
Accusativevācyavācakam vācyavācake vācyavācakāni
Instrumentalvācyavācakena vācyavācakābhyām vācyavācakaiḥ
Dativevācyavācakāya vācyavācakābhyām vācyavācakebhyaḥ
Ablativevācyavācakāt vācyavācakābhyām vācyavācakebhyaḥ
Genitivevācyavācakasya vācyavācakayoḥ vācyavācakānām
Locativevācyavācake vācyavācakayoḥ vācyavācakeṣu

Compound vācyavācaka -

Adverb -vācyavācakam -vācyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria