Declension table of vācyatva

Deva

NeuterSingularDualPlural
Nominativevācyatvam vācyatve vācyatvāni
Vocativevācyatva vācyatve vācyatvāni
Accusativevācyatvam vācyatve vācyatvāni
Instrumentalvācyatvena vācyatvābhyām vācyatvaiḥ
Dativevācyatvāya vācyatvābhyām vācyatvebhyaḥ
Ablativevācyatvāt vācyatvābhyām vācyatvebhyaḥ
Genitivevācyatvasya vācyatvayoḥ vācyatvānām
Locativevācyatve vācyatvayoḥ vācyatveṣu

Compound vācyatva -

Adverb -vācyatvam -vācyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria