Declension table of vācya

Deva

NeuterSingularDualPlural
Nominativevācyam vācye vācyāni
Vocativevācya vācye vācyāni
Accusativevācyam vācye vācyāni
Instrumentalvācyena vācyābhyām vācyaiḥ
Dativevācyāya vācyābhyām vācyebhyaḥ
Ablativevācyāt vācyābhyām vācyebhyaḥ
Genitivevācyasya vācyayoḥ vācyānām
Locativevācye vācyayoḥ vācyeṣu

Compound vācya -

Adverb -vācyam -vācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria