Declension table of ?vācitavatī

Deva

FeminineSingularDualPlural
Nominativevācitavatī vācitavatyau vācitavatyaḥ
Vocativevācitavati vācitavatyau vācitavatyaḥ
Accusativevācitavatīm vācitavatyau vācitavatīḥ
Instrumentalvācitavatyā vācitavatībhyām vācitavatībhiḥ
Dativevācitavatyai vācitavatībhyām vācitavatībhyaḥ
Ablativevācitavatyāḥ vācitavatībhyām vācitavatībhyaḥ
Genitivevācitavatyāḥ vācitavatyoḥ vācitavatīnām
Locativevācitavatyām vācitavatyoḥ vācitavatīṣu

Compound vācitavati - vācitavatī -

Adverb -vācitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria