Declension table of ?vācitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vācitavat | vācitavantī vācitavatī | vācitavanti |
Vocative | vācitavat | vācitavantī vācitavatī | vācitavanti |
Accusative | vācitavat | vācitavantī vācitavatī | vācitavanti |
Instrumental | vācitavatā | vācitavadbhyām | vācitavadbhiḥ |
Dative | vācitavate | vācitavadbhyām | vācitavadbhyaḥ |
Ablative | vācitavataḥ | vācitavadbhyām | vācitavadbhyaḥ |
Genitive | vācitavataḥ | vācitavatoḥ | vācitavatām |
Locative | vācitavati | vācitavatoḥ | vācitavatsu |