Declension table of ?vācitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vācitavān | vācitavantau | vācitavantaḥ |
Vocative | vācitavan | vācitavantau | vācitavantaḥ |
Accusative | vācitavantam | vācitavantau | vācitavataḥ |
Instrumental | vācitavatā | vācitavadbhyām | vācitavadbhiḥ |
Dative | vācitavate | vācitavadbhyām | vācitavadbhyaḥ |
Ablative | vācitavataḥ | vācitavadbhyām | vācitavadbhyaḥ |
Genitive | vācitavataḥ | vācitavatoḥ | vācitavatām |
Locative | vācitavati | vācitavatoḥ | vācitavatsu |