Declension table of ?vācitavat

Deva

MasculineSingularDualPlural
Nominativevācitavān vācitavantau vācitavantaḥ
Vocativevācitavan vācitavantau vācitavantaḥ
Accusativevācitavantam vācitavantau vācitavataḥ
Instrumentalvācitavatā vācitavadbhyām vācitavadbhiḥ
Dativevācitavate vācitavadbhyām vācitavadbhyaḥ
Ablativevācitavataḥ vācitavadbhyām vācitavadbhyaḥ
Genitivevācitavataḥ vācitavatoḥ vācitavatām
Locativevācitavati vācitavatoḥ vācitavatsu

Compound vācitavat -

Adverb -vācitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria