Declension table of ?vācita

Deva

MasculineSingularDualPlural
Nominativevācitaḥ vācitau vācitāḥ
Vocativevācita vācitau vācitāḥ
Accusativevācitam vācitau vācitān
Instrumentalvācitena vācitābhyām vācitaiḥ vācitebhiḥ
Dativevācitāya vācitābhyām vācitebhyaḥ
Ablativevācitāt vācitābhyām vācitebhyaḥ
Genitivevācitasya vācitayoḥ vācitānām
Locativevācite vācitayoḥ vāciteṣu

Compound vācita -

Adverb -vācitam -vācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria