Declension table of vācinī

Deva

FeminineSingularDualPlural
Nominativevācinī vācinyau vācinyaḥ
Vocativevācini vācinyau vācinyaḥ
Accusativevācinīm vācinyau vācinīḥ
Instrumentalvācinyā vācinībhyām vācinībhiḥ
Dativevācinyai vācinībhyām vācinībhyaḥ
Ablativevācinyāḥ vācinībhyām vācinībhyaḥ
Genitivevācinyāḥ vācinyoḥ vācinīnām
Locativevācinyām vācinyoḥ vācinīṣu

Compound vācini - vācinī -

Adverb -vācini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria