Declension table of ?vācikā

Deva

FeminineSingularDualPlural
Nominativevācikā vācike vācikāḥ
Vocativevācike vācike vācikāḥ
Accusativevācikām vācike vācikāḥ
Instrumentalvācikayā vācikābhyām vācikābhiḥ
Dativevācikāyai vācikābhyām vācikābhyaḥ
Ablativevācikāyāḥ vācikābhyām vācikābhyaḥ
Genitivevācikāyāḥ vācikayoḥ vācikānām
Locativevācikāyām vācikayoḥ vācikāsu

Adverb -vācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria