Declension table of ?vācayitavya

Deva

MasculineSingularDualPlural
Nominativevācayitavyaḥ vācayitavyau vācayitavyāḥ
Vocativevācayitavya vācayitavyau vācayitavyāḥ
Accusativevācayitavyam vācayitavyau vācayitavyān
Instrumentalvācayitavyena vācayitavyābhyām vācayitavyaiḥ vācayitavyebhiḥ
Dativevācayitavyāya vācayitavyābhyām vācayitavyebhyaḥ
Ablativevācayitavyāt vācayitavyābhyām vācayitavyebhyaḥ
Genitivevācayitavyasya vācayitavyayoḥ vācayitavyānām
Locativevācayitavye vācayitavyayoḥ vācayitavyeṣu

Compound vācayitavya -

Adverb -vācayitavyam -vācayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria