Declension table of ?vācayiṣyat

Deva

NeuterSingularDualPlural
Nominativevācayiṣyat vācayiṣyantī vācayiṣyatī vācayiṣyanti
Vocativevācayiṣyat vācayiṣyantī vācayiṣyatī vācayiṣyanti
Accusativevācayiṣyat vācayiṣyantī vācayiṣyatī vācayiṣyanti
Instrumentalvācayiṣyatā vācayiṣyadbhyām vācayiṣyadbhiḥ
Dativevācayiṣyate vācayiṣyadbhyām vācayiṣyadbhyaḥ
Ablativevācayiṣyataḥ vācayiṣyadbhyām vācayiṣyadbhyaḥ
Genitivevācayiṣyataḥ vācayiṣyatoḥ vācayiṣyatām
Locativevācayiṣyati vācayiṣyatoḥ vācayiṣyatsu

Adverb -vācayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria