Declension table of ?vācayiṣyat

Deva

MasculineSingularDualPlural
Nominativevācayiṣyan vācayiṣyantau vācayiṣyantaḥ
Vocativevācayiṣyan vācayiṣyantau vācayiṣyantaḥ
Accusativevācayiṣyantam vācayiṣyantau vācayiṣyataḥ
Instrumentalvācayiṣyatā vācayiṣyadbhyām vācayiṣyadbhiḥ
Dativevācayiṣyate vācayiṣyadbhyām vācayiṣyadbhyaḥ
Ablativevācayiṣyataḥ vācayiṣyadbhyām vācayiṣyadbhyaḥ
Genitivevācayiṣyataḥ vācayiṣyatoḥ vācayiṣyatām
Locativevācayiṣyati vācayiṣyatoḥ vācayiṣyatsu

Compound vācayiṣyat -

Adverb -vācayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria