सुबन्तावली ?वाचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावाचयिष्यन्ती वाचयिष्यन्त्यौ वाचयिष्यन्त्यः
सम्बोधनम्वाचयिष्यन्ति वाचयिष्यन्त्यौ वाचयिष्यन्त्यः
द्वितीयावाचयिष्यन्तीम् वाचयिष्यन्त्यौ वाचयिष्यन्तीः
तृतीयावाचयिष्यन्त्या वाचयिष्यन्तीभ्याम् वाचयिष्यन्तीभिः
चतुर्थीवाचयिष्यन्त्यै वाचयिष्यन्तीभ्याम् वाचयिष्यन्तीभ्यः
पञ्चमीवाचयिष्यन्त्याः वाचयिष्यन्तीभ्याम् वाचयिष्यन्तीभ्यः
षष्ठीवाचयिष्यन्त्याः वाचयिष्यन्त्योः वाचयिष्यन्तीनाम्
सप्तमीवाचयिष्यन्त्याम् वाचयिष्यन्त्योः वाचयिष्यन्तीषु

समास वाचयिष्यन्ति वाचयिष्यन्ती

अव्यय ॰वाचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria