Declension table of ?vācayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevācayiṣyamāṇā vācayiṣyamāṇe vācayiṣyamāṇāḥ
Vocativevācayiṣyamāṇe vācayiṣyamāṇe vācayiṣyamāṇāḥ
Accusativevācayiṣyamāṇām vācayiṣyamāṇe vācayiṣyamāṇāḥ
Instrumentalvācayiṣyamāṇayā vācayiṣyamāṇābhyām vācayiṣyamāṇābhiḥ
Dativevācayiṣyamāṇāyai vācayiṣyamāṇābhyām vācayiṣyamāṇābhyaḥ
Ablativevācayiṣyamāṇāyāḥ vācayiṣyamāṇābhyām vācayiṣyamāṇābhyaḥ
Genitivevācayiṣyamāṇāyāḥ vācayiṣyamāṇayoḥ vācayiṣyamāṇānām
Locativevācayiṣyamāṇāyām vācayiṣyamāṇayoḥ vācayiṣyamāṇāsu

Adverb -vācayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria