सुबन्तावली ?वाचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावाचयिष्यमाणः वाचयिष्यमाणौ वाचयिष्यमाणाः
सम्बोधनम्वाचयिष्यमाण वाचयिष्यमाणौ वाचयिष्यमाणाः
द्वितीयावाचयिष्यमाणम् वाचयिष्यमाणौ वाचयिष्यमाणान्
तृतीयावाचयिष्यमाणेन वाचयिष्यमाणाभ्याम् वाचयिष्यमाणैः वाचयिष्यमाणेभिः
चतुर्थीवाचयिष्यमाणाय वाचयिष्यमाणाभ्याम् वाचयिष्यमाणेभ्यः
पञ्चमीवाचयिष्यमाणात् वाचयिष्यमाणाभ्याम् वाचयिष्यमाणेभ्यः
षष्ठीवाचयिष्यमाणस्य वाचयिष्यमाणयोः वाचयिष्यमाणानाम्
सप्तमीवाचयिष्यमाणे वाचयिष्यमाणयोः वाचयिष्यमाणेषु

समास वाचयिष्यमाण

अव्यय ॰वाचयिष्यमाणम् ॰वाचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria