Declension table of ?vācayamāna

Deva

MasculineSingularDualPlural
Nominativevācayamānaḥ vācayamānau vācayamānāḥ
Vocativevācayamāna vācayamānau vācayamānāḥ
Accusativevācayamānam vācayamānau vācayamānān
Instrumentalvācayamānena vācayamānābhyām vācayamānaiḥ vācayamānebhiḥ
Dativevācayamānāya vācayamānābhyām vācayamānebhyaḥ
Ablativevācayamānāt vācayamānābhyām vācayamānebhyaḥ
Genitivevācayamānasya vācayamānayoḥ vācayamānānām
Locativevācayamāne vācayamānayoḥ vācayamāneṣu

Compound vācayamāna -

Adverb -vācayamānam -vācayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria