Declension table of vācaspatya

Deva

MasculineSingularDualPlural
Nominativevācaspatyaḥ vācaspatyau vācaspatyāḥ
Vocativevācaspatya vācaspatyau vācaspatyāḥ
Accusativevācaspatyam vācaspatyau vācaspatyān
Instrumentalvācaspatyena vācaspatyābhyām vācaspatyaiḥ vācaspatyebhiḥ
Dativevācaspatyāya vācaspatyābhyām vācaspatyebhyaḥ
Ablativevācaspatyāt vācaspatyābhyām vācaspatyebhyaḥ
Genitivevācaspatyasya vācaspatyayoḥ vācaspatyānām
Locativevācaspatye vācaspatyayoḥ vācaspatyeṣu

Compound vācaspatya -

Adverb -vācaspatyam -vācaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria