सुबन्तावली ?वाचस्पतिगोविन्द

Roma

पुमान्एकद्विबहु
प्रथमावाचस्पतिगोविन्दः वाचस्पतिगोविन्दौ वाचस्पतिगोविन्दाः
सम्बोधनम्वाचस्पतिगोविन्द वाचस्पतिगोविन्दौ वाचस्पतिगोविन्दाः
द्वितीयावाचस्पतिगोविन्दम् वाचस्पतिगोविन्दौ वाचस्पतिगोविन्दान्
तृतीयावाचस्पतिगोविन्देन वाचस्पतिगोविन्दाभ्याम् वाचस्पतिगोविन्दैः वाचस्पतिगोविन्देभिः
चतुर्थीवाचस्पतिगोविन्दाय वाचस्पतिगोविन्दाभ्याम् वाचस्पतिगोविन्देभ्यः
पञ्चमीवाचस्पतिगोविन्दात् वाचस्पतिगोविन्दाभ्याम् वाचस्पतिगोविन्देभ्यः
षष्ठीवाचस्पतिगोविन्दस्य वाचस्पतिगोविन्दयोः वाचस्पतिगोविन्दानाम्
सप्तमीवाचस्पतिगोविन्दे वाचस्पतिगोविन्दयोः वाचस्पतिगोविन्देषु

समास वाचस्पतिगोविन्द

अव्यय ॰वाचस्पतिगोविन्दम् ॰वाचस्पतिगोविन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria