सुबन्तावली ?वाचस्पतिभट्टाचार्य

Roma

पुमान्एकद्विबहु
प्रथमावाचस्पतिभट्टाचार्यः वाचस्पतिभट्टाचार्यौ वाचस्पतिभट्टाचार्याः
सम्बोधनम्वाचस्पतिभट्टाचार्य वाचस्पतिभट्टाचार्यौ वाचस्पतिभट्टाचार्याः
द्वितीयावाचस्पतिभट्टाचार्यम् वाचस्पतिभट्टाचार्यौ वाचस्पतिभट्टाचार्यान्
तृतीयावाचस्पतिभट्टाचार्येण वाचस्पतिभट्टाचार्याभ्याम् वाचस्पतिभट्टाचार्यैः वाचस्पतिभट्टाचार्येभिः
चतुर्थीवाचस्पतिभट्टाचार्याय वाचस्पतिभट्टाचार्याभ्याम् वाचस्पतिभट्टाचार्येभ्यः
पञ्चमीवाचस्पतिभट्टाचार्यात् वाचस्पतिभट्टाचार्याभ्याम् वाचस्पतिभट्टाचार्येभ्यः
षष्ठीवाचस्पतिभट्टाचार्यस्य वाचस्पतिभट्टाचार्ययोः वाचस्पतिभट्टाचार्याणाम्
सप्तमीवाचस्पतिभट्टाचार्ये वाचस्पतिभट्टाचार्ययोः वाचस्पतिभट्टाचार्येषु

समास वाचस्पतिभट्टाचार्य

अव्यय ॰वाचस्पतिभट्टाचार्यम् ॰वाचस्पतिभट्टाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria