Declension table of vācanika

Deva

NeuterSingularDualPlural
Nominativevācanikam vācanike vācanikāni
Vocativevācanika vācanike vācanikāni
Accusativevācanikam vācanike vācanikāni
Instrumentalvācanikena vācanikābhyām vācanikaiḥ
Dativevācanikāya vācanikābhyām vācanikebhyaḥ
Ablativevācanikāt vācanikābhyām vācanikebhyaḥ
Genitivevācanikasya vācanikayoḥ vācanikānām
Locativevācanike vācanikayoḥ vācanikeṣu

Compound vācanika -

Adverb -vācanikam -vācanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria