Declension table of vācanika

Deva

MasculineSingularDualPlural
Nominativevācanikaḥ vācanikau vācanikāḥ
Vocativevācanika vācanikau vācanikāḥ
Accusativevācanikam vācanikau vācanikān
Instrumentalvācanikena vācanikābhyām vācanikaiḥ vācanikebhiḥ
Dativevācanikāya vācanikābhyām vācanikebhyaḥ
Ablativevācanikāt vācanikābhyām vācanikebhyaḥ
Genitivevācanikasya vācanikayoḥ vācanikānām
Locativevācanike vācanikayoḥ vācanikeṣu

Compound vācanika -

Adverb -vācanikam -vācanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria