Declension table of ?vācanīya

Deva

MasculineSingularDualPlural
Nominativevācanīyaḥ vācanīyau vācanīyāḥ
Vocativevācanīya vācanīyau vācanīyāḥ
Accusativevācanīyam vācanīyau vācanīyān
Instrumentalvācanīyena vācanīyābhyām vācanīyaiḥ vācanīyebhiḥ
Dativevācanīyāya vācanīyābhyām vācanīyebhyaḥ
Ablativevācanīyāt vācanīyābhyām vācanīyebhyaḥ
Genitivevācanīyasya vācanīyayoḥ vācanīyānām
Locativevācanīye vācanīyayoḥ vācanīyeṣu

Compound vācanīya -

Adverb -vācanīyam -vācanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria