Declension table of vācanārtha

Deva

MasculineSingularDualPlural
Nominativevācanārthaḥ vācanārthau vācanārthāḥ
Vocativevācanārtha vācanārthau vācanārthāḥ
Accusativevācanārtham vācanārthau vācanārthān
Instrumentalvācanārthena vācanārthābhyām vācanārthaiḥ vācanārthebhiḥ
Dativevācanārthāya vācanārthābhyām vācanārthebhyaḥ
Ablativevācanārthāt vācanārthābhyām vācanārthebhyaḥ
Genitivevācanārthasya vācanārthayoḥ vācanārthānām
Locativevācanārthe vācanārthayoḥ vācanārtheṣu

Compound vācanārtha -

Adverb -vācanārtham -vācanārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria