Declension table of vācana

Deva

NeuterSingularDualPlural
Nominativevācanam vācane vācanāni
Vocativevācana vācane vācanāni
Accusativevācanam vācane vācanāni
Instrumentalvācanena vācanābhyām vācanaiḥ
Dativevācanāya vācanābhyām vācanebhyaḥ
Ablativevācanāt vācanābhyām vācanebhyaḥ
Genitivevācanasya vācanayoḥ vācanānām
Locativevācane vācanayoḥ vācaneṣu

Compound vācana -

Adverb -vācanam -vācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria