Declension table of vācaknavī

Deva

FeminineSingularDualPlural
Nominativevācaknavī vācaknavyau vācaknavyaḥ
Vocativevācaknavi vācaknavyau vācaknavyaḥ
Accusativevācaknavīm vācaknavyau vācaknavīḥ
Instrumentalvācaknavyā vācaknavībhyām vācaknavībhiḥ
Dativevācaknavyai vācaknavībhyām vācaknavībhyaḥ
Ablativevācaknavyāḥ vācaknavībhyām vācaknavībhyaḥ
Genitivevācaknavyāḥ vācaknavyoḥ vācaknavīnām
Locativevācaknavyām vācaknavyoḥ vācaknavīṣu

Compound vācaknavi - vācaknavī -

Adverb -vācaknavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria