सुबन्तावली ?वाचकपद

Roma

पुमान्एकद्विबहु
प्रथमावाचकपदः वाचकपदौ वाचकपदाः
सम्बोधनम्वाचकपद वाचकपदौ वाचकपदाः
द्वितीयावाचकपदम् वाचकपदौ वाचकपदान्
तृतीयावाचकपदेन वाचकपदाभ्याम् वाचकपदैः वाचकपदेभिः
चतुर्थीवाचकपदाय वाचकपदाभ्याम् वाचकपदेभ्यः
पञ्चमीवाचकपदात् वाचकपदाभ्याम् वाचकपदेभ्यः
षष्ठीवाचकपदस्य वाचकपदयोः वाचकपदानाम्
सप्तमीवाचकपदे वाचकपदयोः वाचकपदेषु

समास वाचकपद

अव्यय ॰वाचकपदम् ॰वाचकपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria