Declension table of vācaka

Deva

NeuterSingularDualPlural
Nominativevācakam vācake vācakāni
Vocativevācaka vācake vācakāni
Accusativevācakam vācake vācakāni
Instrumentalvācakena vācakābhyām vācakaiḥ
Dativevācakāya vācakābhyām vācakebhyaḥ
Ablativevācakāt vācakābhyām vācakebhyaḥ
Genitivevācakasya vācakayoḥ vācakānām
Locativevācake vācakayoḥ vācakeṣu

Compound vācaka -

Adverb -vācakam -vācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria