सुबन्तावली ?वाचाविरुद्ध

Roma

पुमान्एकद्विबहु
प्रथमावाचाविरुद्धः वाचाविरुद्धौ वाचाविरुद्धाः
सम्बोधनम्वाचाविरुद्ध वाचाविरुद्धौ वाचाविरुद्धाः
द्वितीयावाचाविरुद्धम् वाचाविरुद्धौ वाचाविरुद्धान्
तृतीयावाचाविरुद्धेन वाचाविरुद्धाभ्याम् वाचाविरुद्धैः वाचाविरुद्धेभिः
चतुर्थीवाचाविरुद्धाय वाचाविरुद्धाभ्याम् वाचाविरुद्धेभ्यः
पञ्चमीवाचाविरुद्धात् वाचाविरुद्धाभ्याम् वाचाविरुद्धेभ्यः
षष्ठीवाचाविरुद्धस्य वाचाविरुद्धयोः वाचाविरुद्धानाम्
सप्तमीवाचाविरुद्धे वाचाविरुद्धयोः वाचाविरुद्धेषु

समास वाचाविरुद्ध

अव्यय ॰वाचाविरुद्धम् ॰वाचाविरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria