Declension table of vācāla

Deva

MasculineSingularDualPlural
Nominativevācālaḥ vācālau vācālāḥ
Vocativevācāla vācālau vācālāḥ
Accusativevācālam vācālau vācālān
Instrumentalvācālena vācālābhyām vācālaiḥ vācālebhiḥ
Dativevācālāya vācālābhyām vācālebhyaḥ
Ablativevācālāt vācālābhyām vācālebhyaḥ
Genitivevācālasya vācālayoḥ vācālānām
Locativevācāle vācālayoḥ vācāleṣu

Compound vācāla -

Adverb -vācālam -vācālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria