Declension table of ?vācāṭā

Deva

FeminineSingularDualPlural
Nominativevācāṭā vācāṭe vācāṭāḥ
Vocativevācāṭe vācāṭe vācāṭāḥ
Accusativevācāṭām vācāṭe vācāṭāḥ
Instrumentalvācāṭayā vācāṭābhyām vācāṭābhiḥ
Dativevācāṭāyai vācāṭābhyām vācāṭābhyaḥ
Ablativevācāṭāyāḥ vācāṭābhyām vācāṭābhyaḥ
Genitivevācāṭāyāḥ vācāṭayoḥ vācāṭānām
Locativevācāṭāyām vācāṭayoḥ vācāṭāsu

Adverb -vācāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria