Declension table of vābhaṭa

Deva

MasculineSingularDualPlural
Nominativevābhaṭaḥ vābhaṭau vābhaṭāḥ
Vocativevābhaṭa vābhaṭau vābhaṭāḥ
Accusativevābhaṭam vābhaṭau vābhaṭān
Instrumentalvābhaṭena vābhaṭābhyām vābhaṭaiḥ
Dativevābhaṭāya vābhaṭābhyām vābhaṭebhyaḥ
Ablativevābhaṭāt vābhaṭābhyām vābhaṭebhyaḥ
Genitivevābhaṭasya vābhaṭayoḥ vābhaṭānām
Locativevābhaṭe vābhaṭayoḥ vābhaṭeṣu

Compound vābhaṭa -

Adverb -vābhaṭam -vābhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria