Declension table of ?vāṭyapuṣpikā

Deva

FeminineSingularDualPlural
Nominativevāṭyapuṣpikā vāṭyapuṣpike vāṭyapuṣpikāḥ
Vocativevāṭyapuṣpike vāṭyapuṣpike vāṭyapuṣpikāḥ
Accusativevāṭyapuṣpikām vāṭyapuṣpike vāṭyapuṣpikāḥ
Instrumentalvāṭyapuṣpikayā vāṭyapuṣpikābhyām vāṭyapuṣpikābhiḥ
Dativevāṭyapuṣpikāyai vāṭyapuṣpikābhyām vāṭyapuṣpikābhyaḥ
Ablativevāṭyapuṣpikāyāḥ vāṭyapuṣpikābhyām vāṭyapuṣpikābhyaḥ
Genitivevāṭyapuṣpikāyāḥ vāṭyapuṣpikayoḥ vāṭyapuṣpikāṇām
Locativevāṭyapuṣpikāyām vāṭyapuṣpikayoḥ vāṭyapuṣpikāsu

Adverb -vāṭyapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria