Declension table of ?vāṭyāyanī

Deva

FeminineSingularDualPlural
Nominativevāṭyāyanī vāṭyāyanyau vāṭyāyanyaḥ
Vocativevāṭyāyani vāṭyāyanyau vāṭyāyanyaḥ
Accusativevāṭyāyanīm vāṭyāyanyau vāṭyāyanīḥ
Instrumentalvāṭyāyanyā vāṭyāyanībhyām vāṭyāyanībhiḥ
Dativevāṭyāyanyai vāṭyāyanībhyām vāṭyāyanībhyaḥ
Ablativevāṭyāyanyāḥ vāṭyāyanībhyām vāṭyāyanībhyaḥ
Genitivevāṭyāyanyāḥ vāṭyāyanyoḥ vāṭyāyanīnām
Locativevāṭyāyanyām vāṭyāyanyoḥ vāṭyāyanīṣu

Compound vāṭyāyani - vāṭyāyanī -

Adverb -vāṭyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria