Declension table of vāṭī

Deva

FeminineSingularDualPlural
Nominativevāṭī vāṭyau vāṭyaḥ
Vocativevāṭi vāṭyau vāṭyaḥ
Accusativevāṭīm vāṭyau vāṭīḥ
Instrumentalvāṭyā vāṭībhyām vāṭībhiḥ
Dativevāṭyai vāṭībhyām vāṭībhyaḥ
Ablativevāṭyāḥ vāṭībhyām vāṭībhyaḥ
Genitivevāṭyāḥ vāṭyoḥ vāṭīnām
Locativevāṭyām vāṭyoḥ vāṭīṣu

Compound vāṭi - vāṭī -

Adverb -vāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria