Declension table of vāṭaka

Deva

MasculineSingularDualPlural
Nominativevāṭakaḥ vāṭakau vāṭakāḥ
Vocativevāṭaka vāṭakau vāṭakāḥ
Accusativevāṭakam vāṭakau vāṭakān
Instrumentalvāṭakena vāṭakābhyām vāṭakaiḥ vāṭakebhiḥ
Dativevāṭakāya vāṭakābhyām vāṭakebhyaḥ
Ablativevāṭakāt vāṭakābhyām vāṭakebhyaḥ
Genitivevāṭakasya vāṭakayoḥ vāṭakānām
Locativevāṭake vāṭakayoḥ vāṭakeṣu

Compound vāṭaka -

Adverb -vāṭakam -vāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria