Declension table of ?vāṭṭadeva

Deva

MasculineSingularDualPlural
Nominativevāṭṭadevaḥ vāṭṭadevau vāṭṭadevāḥ
Vocativevāṭṭadeva vāṭṭadevau vāṭṭadevāḥ
Accusativevāṭṭadevam vāṭṭadevau vāṭṭadevān
Instrumentalvāṭṭadevena vāṭṭadevābhyām vāṭṭadevaiḥ vāṭṭadevebhiḥ
Dativevāṭṭadevāya vāṭṭadevābhyām vāṭṭadevebhyaḥ
Ablativevāṭṭadevāt vāṭṭadevābhyām vāṭṭadevebhyaḥ
Genitivevāṭṭadevasya vāṭṭadevayoḥ vāṭṭadevānām
Locativevāṭṭadeve vāṭṭadevayoḥ vāṭṭadeveṣu

Compound vāṭṭadeva -

Adverb -vāṭṭadevam -vāṭṭadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria