Declension table of vāṣpa

Deva

MasculineSingularDualPlural
Nominativevāṣpaḥ vāṣpau vāṣpāḥ
Vocativevāṣpa vāṣpau vāṣpāḥ
Accusativevāṣpam vāṣpau vāṣpān
Instrumentalvāṣpeṇa vāṣpābhyām vāṣpaiḥ vāṣpebhiḥ
Dativevāṣpāya vāṣpābhyām vāṣpebhyaḥ
Ablativevāṣpāt vāṣpābhyām vāṣpebhyaḥ
Genitivevāṣpasya vāṣpayoḥ vāṣpāṇām
Locativevāṣpe vāṣpayoḥ vāṣpeṣu

Compound vāṣpa -

Adverb -vāṣpam -vāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria