Declension table of vāṇijya

Deva

NeuterSingularDualPlural
Nominativevāṇijyam vāṇijye vāṇijyāni
Vocativevāṇijya vāṇijye vāṇijyāni
Accusativevāṇijyam vāṇijye vāṇijyāni
Instrumentalvāṇijyena vāṇijyābhyām vāṇijyaiḥ
Dativevāṇijyāya vāṇijyābhyām vāṇijyebhyaḥ
Ablativevāṇijyāt vāṇijyābhyām vāṇijyebhyaḥ
Genitivevāṇijyasya vāṇijyayoḥ vāṇijyānām
Locativevāṇijye vāṇijyayoḥ vāṇijyeṣu

Compound vāṇijya -

Adverb -vāṇijyam -vāṇijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria