Declension table of ?vāṇijakavidha

Deva

MasculineSingularDualPlural
Nominativevāṇijakavidhaḥ vāṇijakavidhau vāṇijakavidhāḥ
Vocativevāṇijakavidha vāṇijakavidhau vāṇijakavidhāḥ
Accusativevāṇijakavidham vāṇijakavidhau vāṇijakavidhān
Instrumentalvāṇijakavidhena vāṇijakavidhābhyām vāṇijakavidhaiḥ vāṇijakavidhebhiḥ
Dativevāṇijakavidhāya vāṇijakavidhābhyām vāṇijakavidhebhyaḥ
Ablativevāṇijakavidhāt vāṇijakavidhābhyām vāṇijakavidhebhyaḥ
Genitivevāṇijakavidhasya vāṇijakavidhayoḥ vāṇijakavidhānām
Locativevāṇijakavidhe vāṇijakavidhayoḥ vāṇijakavidheṣu

Compound vāṇijakavidha -

Adverb -vāṇijakavidham -vāṇijakavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria