Declension table of ?vāṇīvatā

Deva

FeminineSingularDualPlural
Nominativevāṇīvatā vāṇīvate vāṇīvatāḥ
Vocativevāṇīvate vāṇīvate vāṇīvatāḥ
Accusativevāṇīvatām vāṇīvate vāṇīvatāḥ
Instrumentalvāṇīvatayā vāṇīvatābhyām vāṇīvatābhiḥ
Dativevāṇīvatāyai vāṇīvatābhyām vāṇīvatābhyaḥ
Ablativevāṇīvatāyāḥ vāṇīvatābhyām vāṇīvatābhyaḥ
Genitivevāṇīvatāyāḥ vāṇīvatayoḥ vāṇīvatānām
Locativevāṇīvatāyām vāṇīvatayoḥ vāṇīvatāsu

Adverb -vāṇīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria