Declension table of ?vāṇīvat

Deva

MasculineSingularDualPlural
Nominativevāṇīvān vāṇīvantau vāṇīvantaḥ
Vocativevāṇīvan vāṇīvantau vāṇīvantaḥ
Accusativevāṇīvantam vāṇīvantau vāṇīvataḥ
Instrumentalvāṇīvatā vāṇīvadbhyām vāṇīvadbhiḥ
Dativevāṇīvate vāṇīvadbhyām vāṇīvadbhyaḥ
Ablativevāṇīvataḥ vāṇīvadbhyām vāṇīvadbhyaḥ
Genitivevāṇīvataḥ vāṇīvatoḥ vāṇīvatām
Locativevāṇīvati vāṇīvatoḥ vāṇīvatsu

Compound vāṇīvat -

Adverb -vāṇīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria